Samantabhadra nāma sādhana ṭīkā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

Samantabhadra nāma sādhana ṭīkā

 

ādiyoga nāma samādhi

 

[na cābhāva'pi nirvāṇam] kuta evāsya bhāvatā| bhāvābhāva-

parāmarṣakṣayo nirvāṇam ucyata iti| bhagavatāpy

uktaṃ| anirvāṇaṃ hi

nirvāṇaṃ lokanāthena deśitaṃ| ākaśena kṛto

granthir ākāśenai va mocita

iti| tad iyatā sevā nāma prathamam aṅgaṃ

hetusadṛśa devatākhyaṃ

mṛduniṣyandaphalam uktam||

 

(50)

 

||dvitīyam aṅgam āha| tadanv ity adhiṣṭhānānantaram|

nija

bījabhābhir iti kṣitigarbhādīnāṃ ṣaṇṇāṃ

bījair yathākramaṃ kṣiṃkārādibhiś cakṣurādisthāneṣu

svasvacihnavaraṭaka-

sthitaiḥ| teṣām eva bhābhiś ca tair eva

saprabhair ity arthaḥ| tad evan

nijabījabhābhir hetubhir niṣpannā ye kṣitigarbhādayaḥ|

ṣaṭ taiś cakṣurādīny āpūrya dhyāyād iti pareṇa

sambandhaḥ| yathāsvam iti cakṣuḥsthāne

candrasthacakramadhyasthita-

candrasthabhāsvatkṣiṃkārajaṃ kṣitigarbhaṃ

śrotrādi sthāneṣu

vajrapāṇyādikaṃ vidhivad bhāvayed ity arthaḥ|

 

(52)

 

anenopasādhanan nāmāṅgaṃ| sarvajñatālakṣaṇamṛdu

(vipāka) vipākaphalam

uktam| cakṣurādīnāṃ viśuddhas tadviṣaye sūkṣmādiviśeṣa

parijñānasaṃbhavāt| amaletyādinā tṛtīyam aṅgam

āhā|| amale

svahṛdīndau vajravaraṭakamadhyasthaṃ

hūṃkāreṇa cittavajraṃ dhyāyād ity arthaḥ|

 

(54)

 

vadanaśirasā yathākramaṃ ye kamalacakre

tasya nābhau madhyabhāge āḥkāreṇa vāgvajraṃ|

praṇava oṃkāras tena kāyavajraṃ dhyāyād iti

sambandhaḥ

 

teṣāṃ cittavajrādīnāṃ hṛdayāni teṣāṃ| raśmi

nivahāḥ

| iha hi taddhṛdayeṣu

candrasthavajrapadmacakrasthā

yathākramaṃ hūṃ āḥ oṃkārā draṣṭavyāḥ| teṣāṃ

raśmi nivahā ity arthaḥ|

 

(56)

 

tais satprajñāsaṅgabhāsibhiḥ|

mayūkhamukhanirgatarūpavajrādipūjādevī rūpaiḥ

parito daśadig-

avasthitān jinendrān saṃpūjya tair eva

jinendraiḥ pūjitaiḥ| satprājñāsaṅgabhāsibhiḥ|

paścād iti cittavajradharaḥ

śrīmān ityādikrameṇa cittavajrādīn adhitiṣṭhet|

 

cittavajradharah śrīmāṃs trivajrābhedyabhāvinaḥ|

adhiṣṭhānapadaṃ me'dya karotu cittavajriṇaḥ||58||

(=guhyasamāja XII,74 )

 

trivajrābhedyabhāvina iti trivajrakāyavajrādi

tadabhedabhāvitas tatsvabhāva

ity arthaḥ|

 

daśadiksaṃsthitā buddhās trivajrābhedyabhāvitāḥ|

adhiṣṭhānapadaṃ me'dya kurvantu cittasambhavāḥ||59||

(=guhyasamāja XII,75 )

 

(58)

 

oṃ sarvatathāgatacittavajrasvabhāvātmako'haṃ

 

dharmo vai vākpathaḥ śrīmāṃs

trivajrābhedyabhāvitaḥ|

adhiṣṭhānapadaṃ me'dya karotu vākyavajriṇaḥ||60||

(=guhyasamāja XII,72 )

 

dharmo vāgvajrah[|] vākpatha iti vacanasthāpanopapannaḥ| śeṣan tu

prasiddham eva|

 

daśadiksaṃsthitā buddhās trivajrābhedyabhāvitāḥ|

adhiṣṭhānapadaṃ tasya kurvantu

vākpathodbhavam||61||

(=guhyasamāja XII,73 )

 

oṃ sarvatathāgatavāgvajrasvabhāvātmako'haṃ

 

buddhakāyadharaḥ śrīmāṃs trivajrābhedyabhāvitaḥ|

adhiṣṭhānapadaṃ me'dya karotu kāyavajriṇaḥ||62||

(=guhyasamāja XII,70 )

 

daśadiksaṃsthitā buddhās trivajrābhedyabhāvitāḥ|

adhiṣṭhānapadaṃ me'dya kurvantu kāyalakṣitam||63||

(=guhyasamāja XII,71 )

 

(60)

 

oṃ sarvatathāgatakāyavajrasvabhāvātmako'haṃ

 

tato gāthāmantrair adhiṣṭhitasyāsya trivajrasya

viśuddhirūpatām ākhyātum āha||

gaganopametyādi| grāhyādilakṣaṇāpagata

tvād eva gaganopamasvabhāvaṃ śūnyatā

rūpam idaṃ trivajraṃ draṣṭavyam ity arthaḥ| tad

itthaṃ

trivajraṃ viśuddha rūpam āla[kṣya] sva[ku] lodbhāsimauliḥ syād iti

pareṇa sambandhaḥ| iyatā tu sādhanan nāmāṅgaṃ||

dharmmasambhoga-

nirmmāṇalakṣaṇakāyatritayaviśuddhi rūpamṛdupuruṣakāraphalam

uktaṃ|

cittavajrādīnāṃ yathākramaṃ [dharma]kāyādirūpatvāt||

 

(62)

 

|| caturtham aṅgam āhā| saṃcodyety ādi| iha

khalu cittavajrādiniṣpādanavelāyām

eva cittavāgvajrayor antarāle jñānasatvo

bhagavān samayasattvarūpī

candrasthakhaḍga muṣṭimadhyasthacandre niṣaṇṇo

draṣṭavyas tasya

hṛtprabhābhiḥ sakalākāśa valayavarttimuni-

vṛndam iti sarvadiksamūha-

sthitaṃ| sugatanivahaṃ saṃcodya

 

(64)

 

teṣām saṃcoditānāṃ munivarāṇāṃ marīcibhyo

nirgatā ye vidyāgaṇā

rūpavajrādayas teṣāṃ karaiḥ samuddhṛtā ye

jñānāpūrṇṇāḥ kalaśās taiḥ kalaśair jñānāmbv

abhiṣiktaḥ san| mañjuvajrātmayogī svakulo-

dbhāsimauliḥ syāt| asya svakuleśo

'kṣobhyas tenoddīpitamaulir bhavet| abhiṣekānantaraṃ

mañjuśrī makuṭe

akṣobhyo draṣṭavya ity arthaḥ| anena

mahāsādhanam aṅgam abhiṣeka-

rūpamṛduvaimalyaphalam uktaṃ| jñānodakābhiṣekeṇa

vaimalyāyārdanāt| tad

evaṃ sevādīni catvāry aṅgāni pradhānadevatā

gatatvād uttamaśabda-

viśeṣaṇāni sakalavipakṣāpanayanāśaktatvenā paṭutvān

mṛdūni yathāsvaṃ

phalayuktāny uktāni|

 

(66)

 

idānīm aparāṇi catvāri sevā niṣyandādīni|

prajñāviśodhanāni| mṛdu
[']

dhimātrayoś caturaṃgayor mmadhyavarttitvān

madhyaśabdaviśeṣa ṇāny āha|

tadvad iti| mañjuvajravat sevādikrameṇa vidyāṃ

saṃvīkṣya

tatvajño mantrī sugatān anurāgayāmīty adhimokṣeṇa

tayā

saha ratim ārabhed iti sambandhaḥ| tāny eva

sevādīni darśayan vidyām viśinaṣṭi|

svahṛde ti mañjuvajrabījena nirmitāṃ| sva

devatābhām iti| mañjuvajrākārā| ete nyasyāḥ

sevā
[.]

madhyaniṣyandaphalāḥ sūcitāḥ|

 

(68)

 

āpūrṇṇacakṣurādyām iti| tadvad eva svabīja-

niṣpannaiḥ kṣitigarbhādibhir niṣpāditacakṣurādi-

ṣaṭkāmenopasādhanaṃ

madhyamavipākaphalaṃ sūcitaṃ tryakṣaraṃ| hūṃ āḥ

oṃkārās

teṣāṃ pūrvadevacittavajrādirūpeṇa

pūrvoktasthāneṣu dhyānaṃ vinyāsaṃ

etena sādhanaṃ madhyapuruṣakāraphalaṃ sūcitaṃ|

tadanantaraṃ pūrvadevajñānodakābhiṣekā- dinā

bhāsvaraṃ nirmmalaśarīraṃ

yasyāḥ sā akṣaravinyāsabhāsva[raśarī]

etena mahāsādhanam madhya- vaimalyaphalaṃ

sūcitaṃ|

 

(70)

 

tām evaṃbhūtāṃ pañcakulakalāpinītvena viśinaṣṭi|

śirasi hṛdi

nābhau guhye| ūruyugmādike ca|

yathākramam| oṃ hūṃ svā āḥ hā ity etair bījar[r] niṣpāditāni yāni

kāyamanovajrasatkulādyāni kāyavajrarūpaṃ

satkulan tathāgatakulaṃ| evam manovajrasatkula[] vajrakulaṃ| ādyaśabdād ra

tnakulam| padmakulaṃ karmmakulaṃ ca gṛhyate|

 

(72)

 

taiḥ pañcabhir yathākramaṃ adhiṣṭhitāṅgī

jagattrayavyāpi satprabhāvalayām

iti| traidhātukavyāpisphuratkaranikarām| āḥ

kāreṇa

kṛtavicitrakarṇṇikaś ca| hūṃkāreṇa

vinirmitāṣṭadalaś ca kamalaṃ

yasyāḥ sā tathoktāṃ|

 

(74)

 

oṃ sarvatathāgatānurāgaṇavajrasvabhāvātmako'haṃ

 

tām īdṛśī[] saṃvīkṣya kiṃbhūto ratim ārabhata

ity āha|| satprajñā hetu janaka

vajradharaprajñā| tan

niṣyandasvabhāvaḥ| sopāyabhūto

nijadeho yasya mantriṇaḥ sa tathoktaṃ|

vajra[] mantriṇo hūṃkāreṇa niṣpādyaṃ| ata evānantaraṃ

vakṣyati|

hūṃ vajranirgatāmalam iti| anurāgaṇayogādhiṣṭhānamantram

āha|| oṃ

ityādi|| || iyatā grantheṇādiyogo nāma prathāma[samādhi] niruktaḥ||

 

(76)

 

idānīm aparāṇi catvāri sevāniṣyandādīni

sarvadevatā
() gatatvāt (|)

sāmānyāni jñānaviśeṣavaśād adhimātraśabda viśeṣaṇāni

vaktuṃ maṇḍalarājāgrīsamādhim utpatti krameṇāha| hṛccandretyādi|

 

(78)

 

jñānasatvahṛccandrasthamuṣṭisthitacandrastho

mantro hṛccandramantraḥ

tasya bhābhir nniḥśeṣa buddha

sandohaṃ| svaśarīre mukhena praveśya

samastanijamāṇḍaleya rūpeṇa

svahṛtaprasūtaṃ dhyātvā lokahitahetuḥ

sthiracittaḥ samutsṛjed iti

sambandhaḥ (|) hūṃkāreṇa vajraṃ hūṃvajraṃ tanmārgeṇa

nirgatañ ca tad amalañ ca sanmanorūpam

iti praveśita buddhasamūhapariṇāmajaṃ

bodhicittaṃ| aṃbhoruhavattī

ti devīkamalodaravarttidhyātvā

 

(80)

 

svahṛtprasūtam iti| svahṛd yathokto maṃkāro|

tatpariṇatakrameṇa samastanija māṇḍaleyadevatārūpeṇ

otpannaṃ tad eva bodhicittam īdṛśaṃ dhyātvā

iti vakṣyamāṇena vidhinā samutsṛjet

kūṭāgāra[] maṇḍale sthāpayituṃ yogī devīkamalodarān

niścārayed ity arthaḥ| yad uktaṃ| prathamaṃ

śūnyatā bodhi
[] dvitīyaṃ

bījasaṃgrahaṃ| tṛtīyaṃ bimbaniṣpatti[ś] caturthaṃ nyāsam akṣaram iti| tam eva

kamalotpannadevatācakro
[tsa]rga vidhim āha|

 

(82)

 

saṃcodyetyādi| cittavajram akṣobhya yathānirddiṣṭa

[|]

viśeṣānvitaṃ|

 

paramādyavadbhujānvitam iti

vajrasatvavadbhujaiḥ| kuliśāsi kamalamaṇidharair

anvitaṃ| vajradhṛg ity

utsargamantreṇa saṃcodya saṃhṛtavye ti (|) vipañcita[s]pharaṇādy-

ākārasaṃhāreṇānīya sarvabhāvena sarvātmenā

ātmani mañjuśrī rūpe niveśayet dhīmān

iti niveśyaniveśaka graharahitaḥ|

 

(84)

 

kāyavajraṃ vairocanaṃ yathoktaviśeṣaṇañ

cakrādicihnam

iti cakrakhadgapadmamaṇibhi[r]

lakṣitaṃ| tadvad iti citta vajravaj jinajig ity

utsargamantreṇa

saṃcodya pūrvakamalendumadhye dhyāyat|

 

(86)

 

ānanaiḥ kumārābham iti| dakṣiṇavāmamadhyānanair

nīlasitapītai[r] mañjuśrī sadṛśa taptatapanīyasaṃnibha

marakataratnādiramyakaraṣaṭkam

iti| bhāsvara suvarṇṇasadṛśavarṇṇaṃ| harita-

maṇipadmakhaḍgacakraprajñāliṅganaiḥ| śobhita

karaṣaṭkaṅ ca| ratneśaṃ

ratnasaṃbhavaṃ ratnadhṛg iti saṃcodya

mañjuvajrasya

dakṣiṇato dhyāyād iti sambandhaḥ|

 

(88)

 

saroruharāgāruṇam iti| padmarāgaval lohitam|

ānanadvayan tadvad iti kumārasyevāsyāpi

dakṣiṇavāmavacane nīlasite [|] paṅkajādicihnakaram

iti| raktapadmakhaḍgacakramaṇiviśiṣṭa karam

iti|

amitābham ujjvalaprabham āro[li]g iti saṃcodya|

mañjuvajrasya paścimato dhyāyād ityarthaḥ||

 

(90)

 

marakatamaṇiprakāśam iti

haritaratnasadṛśavarṇṇam| prāg iva vadanādi

sampadopetam

iti| nīlasita dakṣiṇavāmamukhanānāvidha-

kiraṇaspharaṇādisampattyā pūrva[vad] avanvitaṃ| kṛpāṇādyair

iti| khaḍgacakrapadmaratnair anvitaṃ|

amoghasiddhi

prajñādhṛg iti saṃcodya mañjuvajrasyottara to

dhyāyād

ityarthaḥ|

 

(92)

 

sarveṣām eva samānāni viśeṣaṇāny āha|

ruciretyādi| rucirajaṭāmukuṭāś

ca te uttamanānāprabhābhir

ujjvalābharaṇāś ce ti tathoktam|

vidyāsanāthavapuṣa iti āliṅgita-

svābhaprajñāḥ sarva iti vairocanād anye ravimaṇḍale

dhyeyāḥ|

vairocanasya candrāsaneno ktatvāt|

 

(94)

 

sṛṅgāra kāyavajrābhe it| śṛṅgāra

rasānvitaṃ mukhādibhi[r] vairocanasadṛśī pūrṇṇacandrasthā

parame it viśuddharūpā locanādevī

moharatīti mantreṇa saṃcodanād āgneye

dikpradeśe

syāt dhyānena tatra draṣṭavyety arthaḥ|

 

nairṛtī tyādi| mahārataparamotsukā

māmakī yathoktarūpā dveṣaratīti saṃcoditā nairṛtikoṇe

draṣṭavyety

arthaḥ|

 

(96)

 

vāgīśāmala dehe ti amitābha

van nirmalavarṇṇādiśarīrā pāṇḍarākhyā (yathārūpā)

yathoktarūpā rāgaratīti (|) saṃcoditā prabhañjanāśāyā[]

draṣṭavyā|

 

(98)

 

ratneśavat surūpa(ṇṇa) va[r]ṇṇādibhī ratnasambhava-

sadṛ[k] tārā yatho[kta]viśeṣaṇā| vajraratīti pracoditā

| aiśāne dikpradeśe draṣṭavyā|

 

āsāṃ pradhānacihnāny āha|| saccakre tyādi| śiṣṭhānī

ti locanāyāḥ| khadgapadmamaṇayaḥ| pariśiṣṭāni

cihnāni

evaṃ māmakyāḥ| pāṇḍarāyā[] khadgacakramaṇayaḥ| tārāyāḥ khaḍgapadma-

maṇaya ityarthaḥ|

 

(100)

 

maṇḍale tyādi| āgneyādiṣu caturṣu koṇeṣu

mūladvārapārśvadvaye ca

rūpavajrādayaḥ (|) ṣaṭ devyo

yathākramaṃ kāyavajrādinibhā tatv[atray]ene

ti(|) oṃ āḥ hūṃ iti mantreṇotsṛjya yathāvidhi vakṣamāṇa-

darppaṇādipradhānacihnā dhyātavyā| ityarthaḥ|

tatra kāyo vairo-

canas tatsadṛśī darppaṇacihnā| khaḍga[padma]maṇipariśiṣṭacihnā ca

rūpavajrā|

 

(102)

 

śabdavajrā cittavajranibhā vīṇācihnā khaḍgapadmamaṇipariśiṣṭacihnā

ca|

gandhavajrā ratneśa nibhā gandhaśaṃkhacihnā|

khaḍgapadmacakra-

pariśiṣṭacihnā ca| rasavajrā vāgvajranibhā

svādurasādhārapūrṇṇa-

padmabhāṇḍacihnā| khaḍgacakramaṇipariśiṣṭacihnā

ca| sparśavajrā amoghasi

ddhinibhā vastracihnā| khaḍgapadmamaṇipariśiṣṭacihnā

ca|

dharmadhātuvajrā vajrasatvanibhā

dharmodayamudrācihnā| khaḍgapadma-

maṇipariśiṣṭacihnā ca| pūrṇṇendumaṇḍalastheti|

ca pūr
(nna)rvvam

uktaṃ| sarvāsu devīsu yojya[]|

 

(104)

 

idānīṃ dvārapālakrodhān āha| pūrvadvāra ityādi|

sarvāśā-

varttin yo anantābhīmā ābhā asyeti sarvāśā

vartyanantabhīmābhaḥ

|| kṣayograghanamaṇḍala

cchāya iti pralaya-

kālogrameghasamūhākāraḥ| cittādhirājo akṣobhyas

tena

samā bhujamukhādibhis tulyā yā tanur

yamāriśarīraḥ||

 

(106)

 

tato vini[]sṛtānām anekāraudra kulānāṃ bhābhir

upalakṣitaḥ| krūrā bhujaṅgā aṅgabhūṣaṇam asyeti

krūra-

bhujaṅgāṅgai[r] bhūṣaṇaḥ

| śrīmān sarvārthasampannaḥ| sa evaṃbhūto

vaivasvantāntakārī ti yamāntako yamāntakṛd ity

evaṃ saṃcoditaḥ san bhāsvatīti sūryamaṇḍale

pūrvadvārasthakhyātaṃ

prasthitaḥ| tatra draṣṭavya iti yāvat|

 

(108)

 

dakṣiṇetyādi| jagadandhakārāpahāritvād

anuttarajyotiḥ kāyeśo

vairocanas tadvadbhujamukhavarṇṇair ugraḥ|

sa evambhūtaḥ| kleśādi mārair anabhibhūtatvād

aparājitaḥ

| prasahaḥ pracaṇḍarūpaḥ prajñāntakṛd ity

evaṃ saṃcoditaḥ san| dakṣiṇadigdvārastho

bhāsvati draṣṭavyaḥ|

 

(110)

 

hayakandharetyādi vāgvajravadbhujādyair

iti bhujamukhavarṇṇair amitābhasadṛśaḥ|

yathoktapariśeṣaṇo

hayagrīvaḥ| padmāntakṛd ity evaṃ saṃcoditaḥ(|) san paścimadvāre

bhāsvanmaṇḍale draṣṭavya iti saṃkṣepārthaḥ|

 

(112)

 

vighnāntakotsargam āha| akṣobhyavad ityādi|

bhujamukhavarṇṇair akṣobhyasadṛśaḥ|

pralayakālānalavad ugra

āryo[']mṛtakuṇḍalin pāpair yo

dharmebhya ārā(ryā)ta tvād āryaḥ| sakalavighnavināśatvād

vīraḥ| vighnāntakṛd ity evaṃ saṃcoditaḥ

(|) sann uttaradvāre sūryamaṇḍalastho dhyeya

ity arthaḥ|

 

(114)

 

vairocanetyādi| eṣām eva yamāryādīnām abhiṣekānantaraṃ

makuṭeṣu

kramaśo vairocanākṣobhyāmitābhāmoghasiddhi draṣṭavyāḥ||

mudgarādīni

catvāri pradhānacihnāni yathākramaṃ kare

dhyātavyāni| ādiśabdāt

khaḍgādīny api yathāyogaṃ yojyānīty arthaḥ[|] krodharūpatve'pi kṛpālūnāṃ

satvavinayam eva prayojanaṃ| tad uktam(|) mahāsamayatatve| aho hi

sarvabuddhānāṃ vajrakarmamahādṛḍham| yacchāntā

raudratā
[] yāṃti

raudrāṇāṃ hitahetuneti| tathā guhyatilake aho

hi vaśitājñānaṃ buddhānāṃ

tattvadarśināṃ tatra hy upāyavinayāḥ krodhatvaṃ

yānti nirmmalā ityādi|

 

(116)

 

iti parita ityādi| ity anantarokteṇa krameṇa

paritaḥ
(|) sarvathā

niṣpannamaṇḍalaṃ sarvabhāvenā valokya

(|) jñānasatvahṛnmantrasya

mayūkhā evāṃkuśās taiḥ samāhṛtān

ākṛṣṭān sugatān maṇḍalacakrākārān

samayamaṇḍalapurovarttino bhāvayet| etena

jñānamaṇḍalā-

karṣaṇam uktam|

 

(118)

 

prajñety ādi| prajñā strīrūpa ākāraḥ upāyaḥ

puruṣarūpaḥ prajño pāya-

mayaḥ prajñopāyasvabhāvo yo[']yam amalaḥ

samādhis tatah sambhūtaṃ yat satsukhaṃ

tenāpūrṇṇaṃ tac cakram| antaka

mathanādyair iti yamāntakādibhiḥ(|) kṛtārakṣaḥ

san yogī dhyāyāt| etac ca samayamaṇḍale [']pi draṣṭavya[]|

 

(120)

 

svahṛdeti svabījenābhijaptaṃ saccandanā-

dikusumāḍyām arghan

tasmai maṇḍalacakrāya datvā tan maṇḍa[la]cakran yathāsvaṃ yamā

ntakādikṛtākarṣaṇapraveśana bandhanatoṣaṇakrameṇa

samayamaṇḍale

sikatāsv iva tailam antarbhāvya tad evaṃ (sa) pariniṣpanna [] maṇḍalacakra[]

svam ivāhitābhiṣekam iti

mañjuvajram iva (|) sevādikrameṇa kṛtābhiṣeka[] iti vakṣyamāṇena vidhinā

prayataḥ sann abhyarccayet pūjayet|

tatra yo maṇḍaladevatānāṃ niṣpattikramaḥ| sā

sāmānyasevā'dhimātra-

niṣyandanaphalā|

 

(122)

 

yat pūrvavac cakṣurādyadhiṣṭhānaṃ tat

sāmānyopasodhanam adhimātra-

vipākaphalam| yat pūrvavac cittādyadhiṣṭhānaṃ(|) tat sāmānyasā dhanam

adhimātrapuruṣakāraphalam| yaḥ pūrvavat jñānāṃbunābhiṣekakramas

tat

sāmānya [mahāsādhana]m adhimātravaimalyaphalaṃ| abhiṣekānantarañ ca

vairocanāditathāgatānāṃ makuṭe akṣobhyo draṣṭavyaḥ|

evaṃ

locanārūpavajrayoḥ vairocanaḥ|

māmakīśabdavajrādharmadhātuvajrāṇām

akṣobhyaḥ| pāṇḍarārasavajrādayor amitābhaḥ|

tārāsparśavajrayor

amoghasiddhiḥ| gandhavajrā(vajrā)yā ratnasambhavaḥ| yamāryādīnām

uktā evādhipata(v) ya iti||

 

(124)

 

|| tad evam āhitābhiṣekaṃ cakra[] yena vidhinā pūjayitavyaṃ| tam vidhi[]

kamalodara ityādinā āryaṣaṭkena

pūjāparyantenāha|

jñānasatvahṛdbījabhābhiḥ| sarvarūpādyām ākṛṣya

svaśarīre praveśya vajramārganirgata[] kṛtvā

mayūkhamaṇḍala bodhicittasvarūpaṃ

vidyākamalodare dhyāyāt|

 

(126)

 

ata iti tad evaṃ dhyātvā prajñāprati(rūpā) romodbhavaṃ

nanāvidharaśmi vistaravyūhaṃ

vyāptasarvākāśatalaṃ

matimān ity utsargādi bhedabuddhirahitaḥ sann

abhitah sarvato bhāvena protsṛjet|

 

tato raśmi mukhanirgatābhir

amalasarvābharaṇasvalaṅkṛtā(bhi)ṅgī

ti rūpādidevatābhiḥ

 

(128)

 

krameṇa ti yathākramaṃ ṣaḍbhir darppaṇādicihnais

tadāyaiś ca yathāyoga[] khaḍgapadmādibhir vilasantī

śobhamānā salīlakara pallavānām

ābhāvabhāsā| yāsāñ ca bhāsvaṅgahastibhir

nirmitā

nānāpūjāṃbhujālavisarā

rūpādipūjāmeghasamūhaprasārāḥ

 

(130)

 

tābhir māyopamādi rūpeṇa vastūnāṃ yā

pratisamvit

| yā ca lokadṛṣṭis tadviṣayānuraktāl

lokānurūpanṛtagītādiparicayarūpāt tayoḥ|

kuśalābhi
[r]

nirvikalpa mahāsukhotpattihetubhūtābhiḥ|

 

(132)

 

oṃ sarvatathāgatapūjāvajrasvabhāvātmako'haṃ|

 

tad evaṃbhūtārūpavajrādidevībhis tadvad

bāhyaiś ca sa[r]vagandhādyai[r]

jinendrān maṇḍalacakrāntargatān| oṃ

sarvatathāgata[pūjā]vajrasvabhāvātmako'ham| ity evaṃ

pūjādhiṣṭhānamantreṇa pūjyapūjakapūjābhedavikalpanirmukta

yogī saṃpūjayed iti||

 

(134)

 

|| idānīṃ stotropahāram āha| pratiśabdety ādi|

tadanv iti

pūjāvidher anantaraṃ pratiśabdavat

samastastutirūpa-

śabdagrāman nirūpayan| svamanasy evādhidevatāṃ

pradhānadevatā[]| tasya stutyā sukha san

dharmān pratibhāsārū[pa]

 

(136)

 

akṣobhyavajra mahājñāna vajradhātu mahābudha|

trimaṇḍala trivajrāgra ghoṣa vajra namo'stu

te||102||

(= guhyasamāja XVII,1)

 

[.....a]kṣobhyaḥ| sa evābhedyatvād vajraḥ suviśuddha [dharmadhātu-

jñānātmakatvāt] mahājñānaḥ| abhedyaḥ|....[? ] dhatvād vajradhātu

mahābudhaḥ| kāyavākcittamaṇḍalātmakatvāt trimaṇḍalaḥ|

kāyādivajreṣu

cittasya pradhānatvāt trivajrāgraḥ| evaṃbhūtam

akṣobhyañ ca pratipadaṃ

saṃbodhya namo[']stu te ti namas tubhya[] stutimukhebhyo dharmā[n]

āhuḥ| ghoṣety pradeśaya| vajrety

advaitadharmatām ity arthaḥ|

 

vairocana mahāśuddha vajraśānta mahārata|

prakṛtiprabhāsvarān dharmān deśa vajra namo'stu

te||103||

(=guhyasamāja XVII,2)

 

(138)

 

eva virocanād vairocanaḥ| niḥkleśasatvān

mahāśuddha abhedyaśāntika ka

rmmādhipatyād vajraśāntaḥ| paramānandātmakatvān

mahārata

ādarśajñānātmakatvāt prakṛtiprabhāsvarāṇām

agra| evam saṃbodhya deśa

vajra namo[']stu ta iti pūrvavad āhu[ḥ|

 

ratnarāja sugāmbhīrya khavajrākāśanirmala|

svabhāvaśuddha nirlepa kāyavajra namo'stu

te||104||

(= guhyasamāja XVII,3)

 

ratnarāje ti ratnasambhavaḥ| suṣṭhugāmbhīryatvāt

sugāmbhīrya| ākāśavad

abhedyavajratvāt khavajraḥ| samatājñānatvād

ākāśanirmmalaḥ sa
(ta) eva

svabhāvaśuddha

kleśakarmajanmajñeyavāsanāmalavigamān nirlepa

....ākāśavat....[kāyavajra] namo [']stu ta iti pūrvavad āhu[]|

 

(140)

 

vajrāmṛta mahārāja nirvikalpa khavajradhṛk|

rāgapāramitāprāpta bhāṣavajra namo'stu

te||105||

(= guhyasamāja XVII,4)

 

vajrāmṛtety amitābha....

 

















































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































(142)